yamunātīravānīranikuṅje mandamāsthitam |
prāha premabharodbhrāntam mādhavam rādhikāsakhī || 4-1
pa Che:- yamunā tīravānīranikuñje mandamāsthitam
prāha
prema bhara udbhrāntam mādhavam rādhikā sakhī
aṣṭa padi 8: harivallabha
aśoka pallavam
nindaticandanamindukiraṇamanuvindatikhedamadhīram |
vyālanilayamilanenagaralamivakalayatimalayasamīram |
mādhavamanasijaviśikhabhayādivabhāvanayātvayilīnā |
sā virahe tava dīnā - dhṛvam || a pa 8-1
pa Che:- nindati candanam indu kiraṇam anu
vindati khedam adhīram
vyāla nilaya milanena garalam iva kalayati
malaya samīram
mādhava manasi ja viśikha bhayāt iva bhāvanayā tvayi
līnā
sā virahe tava dīnā - dhṛvam
aviralanipatitamadanaśarādivabhavadavanāyaviśālam |
svahṛdayamarmaṇivarmakarotisajalanalinīdalajālam |
sā virahe tava dīnā || a pa 8-2
pa Che:- avirala nipatita madana śarāt iva
bhavat avanāya viśālam
sva hṛdaya marmaṇi varma karoti sajala
nalinī dala jālam
kusumaviśikhaśaratalpamanalpavilāsakalākamanīyam |
vratamiva tava parirambhasukhāya karoti kusumaśayanīyam |
sā virahe tava dīnā || a pa 8-3
pa Che:- kusuma viśikha śara talpam analpa
vilāsa kalā kamanīyam
vratam iva tava pari rambha sukhāya karoti
kusuma śayanīyam
vahaticavalitavilocanajaladharamānanakamalamudāram |
vidhumivavikaṭavidhuntudadantadalanagalitāmṛtadhāram |
sā virahe tava dīnā || 8-4 a pa
pa Che:- vahati ca valita vilocana jala dharam
ānana kamalam udāram
vidhum iva vikaṭa vidhuntuda danta dalana
galita amṛta dhāram
vilikhatirahasikuraṅgamadenabhavantamasamaśarabhūtam |
praṇamatimakaramadhovinidhāyakarecaśaramnavacūtam |
sā virahe tava dīnā || a pa 8-5
pa Che:- vilikhati rahasi kuranga madena
bhavantam asama śara bhūtam
praṇamati makaram adhaḥ vinidhāya kare
ca śaram nava cūtam
dhyānalayenapuraḥ parikalpyabhavantamatīvadurāpam |
vilapatihasativiṣīdatiroditicañcatimuñcatitāpam
|
sā virahe tava dīnā || a pa 8-6
pa Che:- dhyāna layena puraḥ pari kalpya
bhavantam atīva durāpam
vilapati hasati viṣīdati roditi cancati
muncati tāpam
pratipadamidamapinigadatimādhavatavacaraṇepatitāham |
tvayivimukhemayisapadisudhānidhirapitanutetanudāham |
sā virahe tava dīnā || a pa 8-7
pa Che:- prati padam idam api nigadati mādhava
tava caraṇe patitā aham
tvayi vimukhe mayi sapadi sudhā nidhiḥ api
tanute tanu dāham - a+tanu dāham
śrījayadevabhaṇitamidamadhikam yadi manasā naṭanīyam |
harivirahākulavallavayuvatisakhīvacanam
paṭhanīyam |
sā virahe tava dīnā || a pa 8-8
pa Che:- śrī jayadeva bhaṇitam idam adhikam yadi
manasā naṭanīyam
hari viraha ākula vallava yuvati sakhī vacanam
paṭhanīyam
āvāso vipināyate priyasakhīmālāpi jālāyate
tāpo'pi śvasitena dāvadahanajvālākalāpāyate |
sāpi tvadviraheṇa hanta hariṇīrūpāyate hā katham
kandarpo'pi yamāyate viracayanśārdūlavikrīḍitam || 4-2
pa Che:- āvāsaḥ vipināyate priya sakhī māla api
jālāyate
tāpaḥ api śvasitena dāva dahana jvālā kalāpāyate
sā api
tvat viraheṇa hanta hariṇī rūpāyate hā katham
kandarpaḥ api
yamāyate viracayan śārdūla vikrīḍitam
aṣtapadi 9 : sigdha
madhusūdana rasāvalayam
stanavinihitamapi hāramudāram | sā manute
kṛśatanuratibhāram |
rādhikā kṛṣṇa rādhikā |
rādhikā tava virahe keśava || a pa 9-1
pa Che:- stana vinihitam api hāram udāram sā
manute
kṛśa tanuḥ ati bhāram | rādhikā tava virahe keśava
sarasamasṛṇamapi malayajapaṅkam
|paśyativiṣamivavapuṣisaśāṅkam |
rādhikā-tava virahe keśava ||a pa 9-2
pa Che:- sa rasa masṛṇam api malayaja paṁkam paśyati viṣam iva vapuṣi sa śaṁkam
śvasitapavanamanupamapariṇāham
|madanadahanamivavahatisadāham |
rādhikā-tava virahe keśava || a pa 9-3
pa Che:- śvasita pavanam anupama pariṇāham
madana
dahanam iva vahati sa dāham
diśidiśikiratisajalakaṇajālam
| nayananalinamivavigalitanālam |
rādhikā-tava virahe keśava || a pa 9-4
pa Che:- diśi diśi kirati sa jala kaṇa jālam
nayana nalinam iva vigalita nālam
nayanaviṣayamapikisalayatalpam
| kalayativihitahutāśanavikalpam |
rādhikā - tava virahe keśava || a pa 9-5
pa Che:- nayana viṣayam api kisalaya talpam
kalayati vihita hutāśana vikalpam
tyajatinapāṇitalenakapolam
|bālaśaśinamivasāyamalolam |
rādhikā - tava virahe keśava || a pa 9-6
pa Che:- tyajati na pāṇi tale na kapolam bāla śaśinam iva sāyam alolam
haririti haririti japati sakāmam
|virahavihitamaraṇena nikāmam |
rādhikā tava virahe keśava || 9-7 a pa
pa Che:- hariḥ iti hariḥ iti japati sa kāmam viraha vihita maraṇena nikāmam
śrījayadevabhaṇitamitigītam
|sukhayatukeśavapadamupanītam |
rādhikātava virahe keśava || a pa 9-8
pa Che:- śrī jayadeva bhaṇitam iti gītam sukhayatu keśava padam upa nītam
sāromāṅcatisītkarotivilapatyutkmpatetāmyati
dhyāyatyudbhramatipramīlatipatatyudyātimūrcchatyapi |
etāvatyatanujvarevaratanurjīvennakimterasāt
svarvaidyapratimaprasīdasiyadityakto'nyathānāntakaḥ || 4-3
pa Che:- sā romācati sīt karoti vilapati ut
kmpate tāmyati dhyāyati
udbhramati pramīlati patati udyāti
mūrcchati api
etāvati atanu jvare vara tanuḥ jīvet na kim te rasāt
svar vaidya pratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ
smarāturām daivatavaidyahṛdya
tvadaṅgasaṅgāmṛtamātrasādhyām |
vimuktabādhām kuruṣe na rādhām
upendra vajrādapi dāruṇo'si || 4-4
pa Che:- smara āturām daivata vaidya hṛdya
tvat
anga sanga amṛta mātra sādhyām
vimukta bādhām kuruṣe na rādhām
upendra vajrāt api dāruṇaḥ asi
kandarpajvarasanjvarākulatanorāścaryamasyāściram
cetaścandanacandramaḥkamalinīcintāsu saṁtāmyati |
kintu klāntivaśena śītalataram tvāmekameva kṣaṇam
dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti || 4-5
pa Che:- kandarpa jvara saṁjvara ākula tanoḥ
āścaryam asyāḥ ciram
cetaḥ candana candramaḥ kamalinī cintāsu
santāmyati
kintu klānti vaśena śītala taram tvām ekam eva priyam
/ kṣaṇam
dhyāyantī rahasi sthitā katham api kṣīṇā kṣaṇam prāṇiti
kṣaṇamapi virahaḥ purā na sehe
nayananimīlanakhinnayā yayā te |
śvasiti kathamasau rasālaśākhām
ciraviraheṇa vilokya puṣpitāgrām || 4-6
pa Che:- kṣaṇam api virahaḥ purā na sehe
nayana
nimīlana khinnayā yayā te
śvasiti katham asau rasāla śākhām
cira
viraheṇa vilokya puṣpita agrām
vṛṣṭivyākulagokulāvanarasāduddhṛtyagovardhanam
bibhradvallavavallabhābhiradhikānandācciraṁcumbitaḥ |
darpeṇaivatadarpitādharataṭīsindūramudrānkito
bāhurgopatanostanotubhavatāṁśreyāṁsikaṁsadviṣaḥ || 4-7
pa Che:- vṛṣṭi vyākula gokula avana rasāt
uddhṛtya govardhanam
bibhrat vallava vallabhābhiḥ adhika ānandāt
ciraṁ cumbitaḥ
darpeṇa eva tat arpita adhara taṭī sindūra mudra
ankitaḥ
bāhuḥ gopa tanoḥ tanotu bhavatām śreyānsi kaṁsa dviṣaḥ
iti gītagovinde snigdhamādhavo nāma caturthaḥ sargaḥ
Previous Sarga | giirvaaNi | Next Sarga |
Sept, 2003, Desiraju Hanumanta Rao; Revised : Oct 08